# Cc. Madhya 14.73 ## Text > vṛndāvane āilā kṛṣṇa-ei prabhura jñāna > kṛṣṇera viraha-sphūrti haila avasāna ## Synonyms *vṛndāvane*—at Vṛndāvana; *āilā* *kṛṣṇa*—Kṛṣṇa arrived; *ei* *prabhura* *jñāna*—this is consciousness of Lord Śrī Caitanya Mahāprabhu; *kṛṣṇera*—from Lord Kṛṣṇa; *viraha*-*sphūrti*—feelings of separation; *haila* *avasāna*—ended. ## Translation **At this time Śrī Caitanya Mahāprabhu felt that Lord Kṛṣṇa had returned to Vṛndāvana. Thinking this, His feelings of separation from Kṛṣṇa subsided.**