# Cc. Madhya 14.71 ## Text > kabhu advaite nācāya, kabhu nityānande > kabhu haridāse nācāya, kabhu acyutānande ## Synonyms *kabhu*—sometimes; *advaite*—Advaita *ācārya*; *nācāya*—made dance; *kabhu* *nityānande*—sometimes Nityānanda Prabhu; *kabhu* *haridāse* *nācāya*—sometimes made Haridāsa Ṭhākura dance; *kabhu*—sometimes; *acyutānande*—Acyutānanda. ## Translation **By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda, Haridāsa Ṭhākura and Acyutānanda to dance.**