# Cc. Madhya 14.35
> প্রসাদে পূরিত হইল অর্ধ উপবন ।
> দেখিয়া সন্তোষ হৈল মহাপ্রভুর মন ॥৩৫॥
## Text
> prasāde pūrita ha-ila ardha upavana
> dekhiyā santoṣa haila mahāprabhura mana
## Synonyms
*prasāde*—with all the *prasāda*; *pūrita ha-ila*—became filled; *ardha upavana*—half of the garden; *dekhiyā*—seeing; *santoṣa*—satisfaction; *haila*—there was; *mahāprabhura mana*—in the mind of Śrī Caitanya Mahāprabhu.
## Translation
**When Śrī Caitanya Mahāprabhu saw half the garden filled with a variety of prasāda, He was very satisfied.**