# Cc. Madhya 14.245
> পূর্ববৎ কৈল প্রভু লঞা ভক্তগণ ।
> পরম আনন্দে করেন নর্তন-কীর্তন ॥২৪৫॥
## Text
> pūrvavat kaila prabhu lañā bhakta-gaṇa
> parama ānande karena nartana-kīrtana
## Synonyms
*pūrva-vat*—as previously; *kaila*—did; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *bhakta-gaṇa*—all the devotees; *parama ānande*—in great pleasure; *karena*—performs; *nartana-kīrtana*—chanting and dancing.
## Translation
**As previously, Śrī Caitanya Mahāprabhu and His devotees again chanted and danced with great pleasure.**