# Cc. Madhya 14.239
## Text
> saba bhakta lañā prabhu gelā puṣpodyāne
> viśrāma kariyā kailā mādhyāhnika snāne
## Synonyms
*saba* *bhakta* *lañā*—with all the devotees; *prabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *puṣpa*-*udyāne*—in the flower garden; *viśrāma* *kariyā*—resting; *kailā*—performed; *mādhyāhnika* *snāne*—bath in the afternoon.
## Translation
**Śrī Caitanya Mahāprabhu then entered the flower garden with all His devotees. After resting there for some time, He finished His afternoon bath.**