# Cc. Madhya 14.239 > সব ভক্ত লঞা প্রভু গেলা পুষ্পোদ্যানে । > বিশ্রাম করিয়া কৈলা মাধ্যাহ্নিক স্নানে ॥২৩৯॥ ## Text > saba bhakta lañā prabhu gelā puṣpodyāne > viśrāma kariyā kailā mādhyāhnika snāne ## Synonyms *saba bhakta lañā*—with all the devotees; *prabhu*—Śrī Caitanya Mahāprabhu; *gelā*—went; *puṣpa-udyāne*—in the flower garden; *viśrāma kariyā*—resting; *kailā*—performed; *mādhyāhnika snāne*—bath in the afternoon. ## Translation **Śrī Caitanya Mahāprabhu then entered the flower garden with all His devotees. After resting there for some time, He finished His afternoon bath.**