# Cc. Madhya 14.237 > নিত্যানন্দ বিনা প্রভুকে ধরে কোন্ জন । > প্রভুর আবেশ না যায়, না রহে কীর্তন ॥২৩৭॥ ## Text > nityānanda vinā prabhuke dhare kon jana > prabhura āveśa nā yāya, nā rahe kīrtana ## Synonyms *nityānanda vinā*—except for Nityānanda Prabhu; *prabhuke*—Śrī Caitanya Mahāprabhu; *dhare*—can catch; *kon jana*—what person; *prabhura*—of Śrī Caitanya Mahāprabhu; *āveśa*—the ecstasy; *nā yāya*—does not go away; *nā rahe*—could not be continued; *kīrtana*—kīrtana. ## Translation **Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.**