# Cc. Madhya 14.237
> নিত্যানন্দ বিনা প্রভুকে ধরে কোন্ জন ।
> প্রভুর আবেশ না যায়, না রহে কীর্তন ॥২৩৭॥
## Text
> nityānanda vinā prabhuke dhare kon jana
> prabhura āveśa nā yāya, nā rahe kīrtana
## Synonyms
*nityānanda vinā*—except for Nityānanda Prabhu; *prabhuke*—Śrī Caitanya Mahāprabhu; *dhare*—can catch; *kon jana*—what person; *prabhura*—of Śrī Caitanya Mahāprabhu; *āveśa*—the ecstasy; *nā yāya*—does not go away; *nā rahe*—could not be continued; *kīrtana*—kīrtana.
## Translation
**Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.**