# Cc. Madhya 14.230
## Text
> rādhāra śuddha-rasa prabhu āveśe śunila
> sei rasāveśe prabhu nṛtya ārambhila
## Synonyms
*rādhāra*—of Śrīmatī Rādhārāṇī; *śuddha*-*rasa*—pure transcendental mellows; *prabhu*—Śrī Caitanya Mahāprabhu; *āveśe* *śunila*—heard with great ecstasy; *sei*—that; *rasa*-*āveśe*—in absorption in ecstatic love; *prabhu*—Śrī Caitanya Mahāprabhu; *nṛtya* *ārambhila*—began dancing.
## Translation
**Thus Śrī Caitanya Mahāprabhu heard these discussions about the pure transcendental mellow of Śrīmatī Rādhārāṇī. Absorbed in transcendental ecstasy, the Lord began to dance.**