# Cc. Madhya 14.230 > রাধার শুদ্ধরস প্রভু আবেশে শুনিল । > সেই রসাবেশে প্রভু নৃত্য আরম্ভিল ॥২৩০॥ ## Text > rādhāra śuddha-rasa prabhu āveśe śunila > sei rasāveśe prabhu nṛtya ārambhila ## Synonyms *rādhāra*—of Śrīmatī Rādhārāṇī; *śuddha-rasa*—pure transcendental mellows; *prabhu*—Śrī Caitanya Mahāprabhu; *āveśe śunila*—heard with great ecstasy; *sei*—that; *rasa-āveśe*—in absorption in ecstatic love; *prabhu*—Śrī Caitanya Mahāprabhu; *nṛtya ārambhila*—began dancing. ## Translation **Thus Śrī Caitanya Mahāprabhu heard these discussions about the pure transcendental mellow of Śrīmatī Rādhārāṇī. Absorbed in transcendental ecstasy, the Lord began to dance.**