# Cc. Madhya 14.23 > মধ্যাহ্ন করিলা প্রভু লঞা ভক্তগণ । > বাণীনাথ প্রসাদ লঞা কৈল আগমন ॥২৩॥ ## Text > madhyāhna karilā prabhu lañā bhakta-gaṇa > vāṇīnātha prasāda lañā kaila āgamana ## Synonyms *madhyāhna karilā*—accepted lunch; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—accompanied by; *bhakta-gaṇa*—all the devotees; *vāṇīnātha*—Vāṇīnātha; *prasāda lañā*—taking all kinds of remnants of Jagannātha's food; *kaila*—did; *āgamana*—arrival. ## Translation **After this, Vāṇīnātha Rāya brought all kinds of prasāda, and Śrī Caitanya Mahāprabhu accepted lunch with the devotees.**