# Cc. Madhya 14.220 ## Text > parama puruṣottama svayaṁ bhagavān > kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma ## Synonyms *parama* *puruṣa*-*uttama*—the Supreme Personality of Godhead; *svayam* *bhagavān*—personally the Lord; *kṛṣṇa*—Lord Kṛṣṇa; *yāhāṅ*—where; *dhanī*—actually opulent; *tāhāṅ*—there; *vṛndāvana*-*dhāma*—Vṛndāvana-dhāma. ## Translation **"Śrī Kṛṣṇa is the Supreme Personality of Godhead full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.**