# Cc. Madhya 14.220
> পরম পুরুষোত্তম স্বয়ং ভগবান্ ।
> কৃষ্ণ যাহাঁ ধনী তাহাঁ বৃন্দাবন-ধাম ॥২২০॥
## Text
> parama puruṣottama svayaṁ bhagavān
> kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma
## Synonyms
*parama puruṣa-uttama*—the Supreme Personality of Godhead; *svayam bhagavān*—personally the Lord; *kṛṣṇa*—Lord Kṛṣṇa; *yāhāṅ*—where; *dhanī*—actually opulent; *tāhāṅ*—there; *vṛndāvana-dhāma*—Vṛndāvana-dhāma.
## Translation
**"Śrī Kṛṣṇa is the Supreme Personality of Godhead full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.**