# Cc. Madhya 14.201
> এইমত আর সব ভাব-বিভূষণ ।
> যাহাতে ভূষিত রাধা হরে কৃষ্ণ মন ॥২০১॥
## Text
> ei-mata āra saba bhāva-vibhūṣaṇa
> yāhāte bhūṣita rādhā hare kṛṣṇa mana
## Synonyms
*ei-mata*—in this way; *āra*—also; *saba*—all; *bhāva-vibhūṣaṇa*—ecstatic ornaments; *yāhāte*—by which; *bhūṣita*—being decorated; *rādhā*—Śrīmatī Rādhārāṇī; *hare*—attracts; *kṛṣṇa mana*—the mind of Kṛṣṇa.
## Translation
**"In this way, Śrīmatī Rādhārāṇī is ornamented and decorated with various ecstatic symptoms, which attract the mind of Śrī Kṛṣṇa.**