# Cc. Madhya 14.2
> জয় জয় গৌরচন্দ্র শ্রীকৃষ্ণচৈতন্য ।
> জয় জয় নিত্যানন্দ জয়াদ্বৈত ধন্য ॥২॥
## Text
> jaya jaya gauracandra śrī-kṛṣṇa-caitanya
> jaya jaya nityānanda jayādvaita dhanya
## Synonyms
*jaya jaya*—all glories; *gauracandra*—to Gauracandra; *śrī-kṛṣṇa-caitanya*—Lord Śrī Caitanya Mahāprabhu; *jaya jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita*—to Advaita Ācārya; *dhanya*—exalted.
## Translation
**All glories to Śrī Caitanya Mahāprabhu, known as Gauracandra! All glories to Lord Nityānanda Prabhu! All glories to Advaita Ācārya, who is so exalted!**