# Cc. Madhya 14.2 > জয় জয় গৌরচন্দ্র শ্রীকৃষ্ণচৈতন্য । > জয় জয় নিত্যানন্দ জয়াদ্বৈত ধন্য ॥২॥ ## Text > jaya jaya gauracandra śrī-kṛṣṇa-caitanya > jaya jaya nityānanda jayādvaita dhanya ## Synonyms *jaya jaya*—all glories; *gauracandra*—to Gauracandra; *śrī-kṛṣṇa-caitanya*—Lord Śrī Caitanya Mahāprabhu; *jaya jaya*—all glories; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita*—to Advaita Ācārya; *dhanya*—exalted. ## Translation **All glories to Śrī Caitanya Mahāprabhu, known as Gauracandra! All glories to Lord Nityānanda Prabhu! All glories to Advaita Ācārya, who is so exalted!**