# Cc. Madhya 14.193
> ললিত-ভূষিত রাধা দেখে যদি কৃষ্ণ ।
> দুঁহে দুঁহা মিলিবারে হয়েন সতৃষ্ণ ॥১৯৩॥
## Text
> lalita-bhūṣita rādhā dekhe yadi kṛṣṇa
> duṅhe duṅhā milibāre hayena satṛṣṇa
## Synonyms
*lalita-bhūṣita*—decorated with *lalita-alaṅkāra*; *rādhā*—Śrīmatī Rādhārāṇī; *dekhe*—sees; *yadi*—if; *kṛṣṇa*—Lord Kṛṣṇa; *duṅhe*—both of Them; *duṅhā*—the two of Them; *milibāre*—to meet; *hayena*—become; *sa-tṛṣṇa*—very anxious.
## Translation
**"When Lord Śrī Kṛṣṇa happens to see Śrīmatī Rādhārāṇī decorated with these lalita ornaments, They both anxiously want to meet one another.**