# Cc. Madhya 14.182 > এত শুনি’প্রভু হৈলা আনন্দিত মন ৷ > সুখাবিষ্ট হঞা স্বরূপে কৈলা আলিঙ্গন ॥১৮২॥ ## Text > eta śuni' prabhu hailā ānandita mana > sukhāviṣṭa hañā svarūpe kailā āliṅgana ## Synonyms *eta śuni'*—hearing this; *prabhu*—Śrī Caitanya Mahāprabhu; *hailā*—became; *ānandita mana*—very happy in His mind; *sukha-āviṣṭa hañā*—being absorbed in happiness; *svarūpe*—unto Svarūpa Dāmodara Gosvāmī; *kailā*—did; *āliṅgana*—embracing. ## Translation **Upon hearing this, Śrī Caitanya Mahāprabhu became very happy, and, being absorbed in this happiness, He embraced Svarūpa Dāmodara Gosvāmī.**