# Cc. Madhya 14.116 > রসবিশেষ প্রভুর শুনিতে মন হৈল । > ঈষত্ হাসিয়া প্রভু স্বরূপে পুছিল ॥১১৬॥ ## Text > rasa-viśeṣa prabhura śunite mana haila > īṣat hāsiyā prabhu svarūpe puchila ## Synonyms *rasa-viśeṣa*—a particular mellow; *prabhura*—of Śrī Caitanya Mahāprabhu; *śunite*—to hear; *mana haila*—there was a desire; *īṣat hāsiyā*—smiling mildly; *prabhu*—Śrī Caitanya Mahāprabhu; *svarūpe puchila*—inquired from Svarūpa Dāmodara. ## Translation **After taking His seat, Śrī Caitanya Mahāprabhu wanted to hear about a particular mellow of devotional service; therefore, mildly smiling, He began to question Svarūpa Dāmodara.**