# Cc. Madhya 14.115
## Text
> kāśī-miśra prabhure bahu ādara kariyā
> svagaṇa-saha bhāla-sthāne vasāila lañā
## Synonyms
*kāśī*-*miśra*—Kāśī Miśra; *prabhure*—unto Śrī Caitanya Mahāprabhu; *bahu*—very much; *ādara* *kariyā*—offering respect; *sva*-*gaṇa*-*saha*—with His associates; *bhāla*-*sthāne*—in a nice place; *vasāila*—made seated; *lañā*—taking.
## Translation
**Kāśī Miśra received Caitanya Mahāprabhu with great respect, and taking the Lord and His associates to a very nice place, he had them seated.**