# Cc. Madhya 14.113
## Text
> prātaḥ-kāle mahāprabhu nija-gaṇa lañā
> jagannātha darśana kaila sundarācale yāñā
## Synonyms
*prātaḥ*-*kāle*—in the morning; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nija*-*gaṇa* *lañā*—taking His associates; *jagannātha* *darśana*—visiting Lord Jagannātha; *kaila*—performed; *sundarācale*—to the Guṇḍicā temple; *yāñā*—going.
## Translation
**In the morning, Śrī Caitanya Mahāprabhu took His personal associates with Him to see Lord Jagannātha at Sundarācala.**
## Purport
Sundarācala is the Guṇḍicā temple. The temple of Jagannātha at Jagannātha Purī is called Nīlācala, and the temple at Guṇḍicā is called Sundarācala.