# Cc. Madhya 14.113 ## Text > prātaḥ-kāle mahāprabhu nija-gaṇa lañā > jagannātha darśana kaila sundarācale yāñā ## Synonyms *prātaḥ*-*kāle*—in the morning; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *nija*-*gaṇa* *lañā*—taking His associates; *jagannātha* *darśana*—visiting Lord Jagannātha; *kaila*—performed; *sundarācale*—to the Guṇḍicā temple; *yāñā*—going. ## Translation **In the morning, Śrī Caitanya Mahāprabhu took His personal associates with Him to see Lord Jagannātha at Sundarācala.** ## Purport Sundarācala is the Guṇḍicā temple. The temple of Jagannātha at Jagannātha Purī is called Nīlācala, and the temple at Guṇḍicā is called Sundarācala.