# Cc. Madhya 14.105
## Text
> 'jagannātha-vallabha' nāma baḍā puṣpārāma
> nava dina karena prabhu tathāi viśrāma
## Synonyms
*jagannātha*-*vallabha*—Jagannātha-vallabha; *nāma*—named; *baḍa*—very big; *puṣpa*-*ārāma*—garden; *nava* *dina*—nine days; *karena*—does; *prabhu*—Śrī Caitanya Mahāprabhu; *tathāi*—there; *viśrāma*—resting.
## Translation
**The garden of His pastimes was very large and was named Jagannātha vallabha. Śrī Caitanya Mahāprabhu took his rest there for nine days.**