# Cc. Madhya 14.100
> তবে বক্রেশ্বরে প্রভু কহিলা নাচিতে ।
> বক্রেশ্বর নাচে, প্রভু লাগিলা গাইতে ॥১০০॥
## Text
> tabe vakreśvare prabhu kahilā nācite
> vakreśvara nāce, prabhu lāgilā gāite
## Synonyms
*tabe*—thereafter; *vakreśvare*—unto Vakreśvara Paṇḍita; *prabhu*—Lord Śrī Caitanya Mahāprabhu; *kahilā*—ordered; *nācite*—to dance; *vakreśvara nāce*—Vakreśvara Paṇḍita began to dance; *prabhu*—Śrī Caitanya Mahāprabhu; *lāgilā*—began; *gāite*—to sing.
## Translation
**Śrī Caitanya Mahāprabhu then ordered Vakreśvara Paṇḍita to dance, and as he began to dance, the Lord began to sing.**