# Cc. Madhya 13.86 ## Text > nityānanda-prabhu dui hāta prasāriyā > prabhure dharite cāhe āśa-pāśa dhāñā ## Synonyms *nityānanda*-*prabhu*—Lord Nityānanda Prabhu; *dui*—two; *hāta*—hands; *prasāriyā*—stretching; *prabhure*—Lord Śrī Caitanya Mahāprabhu; *dharite*—to catch; *cāhe*—wants; *āśa*-*pāśa*—here and there; *dhāñā*—running. ## Translation **Nityānanda Prabhu would stretch out His two hands and try to catch the Lord when He was running here and there.**