# Cc. Madhya 13.74
> উদ্দণ্ড-নৃত্যে প্ৰভুর যবে হৈল মন ।
> স্বরূপের সঙ্গে দিল এই নব জন ॥৭৪॥
## Text
> uddaṇḍa-nṛtye prabhura yabe haila mana
> svarūpera saṅge dila ei nava jana
## Synonyms
*uddaṇḍa-nṛtye*—in the dancing with high jumps; *prabhura*—of Śrī Caitanya Mahāprabhu; *yabe*—when; *haila mana*—it was the mind; *svarūpera*—Svarūpa Dāmodara; *saṅge*—with; *dila*—gave; *ei*—these; *nava jana*—nine persons.
## Translation
**When Śrī Caitanya Mahāprabhu desired to jump high while dancing, He placed these nine people in the charge of Svarūpa Dāmodara.**