# Cc. Madhya 13.6 > আপনি প্রতাপরুদ্র লঞা পাত্রগণ । > মহাপ্রভুর গণে করায় বিজয়-দর্শন ॥৬॥ ## Text > āpani pratāparudra lañā pātra-gaṇa > mahāprabhura gaṇe karāya vijaya-darśana ## Synonyms *āpani*—personally; *pratāparudra*—King Pratāparudra; *lañā*—taking with him; *pātra-gaṇa*—his associates; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *gaṇe*—associates; *karāya*—causes; *vijaya-darśana*—seeing the Pāṇḍu-vijaya ceremony. ## Translation **King Pratāparudra in person, as well as his entourage, allowed the Pāṇḍu-vijaya ceremony to be seen by all the associates of Śrī Caitanya Mahāprabhu.**