# Cc. Madhya 13.57 > কাশীমিশ্রে কহে রাজা প্রভুর মহিমা । > কাশীমিশ্র কহে, — তোমার ভাগ্যের নাহি সীমা ॥৫৭॥ ## Text > kāśī-miśre kahe rājā prabhura mahimā > kāśī-miśra kahe,-tomāra bhāgyera nāhi sīmā ## Synonyms *kāśī-miśre*—unto Kāśī Miśra; *kahe*—said; *rājā*—the King; *prabhura mahimā*—the glories of Śrī Caitanya Mahāprabhu; *kāśī-miśra kahe*—Kāśī Miśra said; *tomāra*—your; *bhāgyera*—of fortune; *nāhi*—there is not; *sīmā*—a limit. ## Translation **When the King informed Kāśī Miśra of the glories of the Lord, Kāśī Miśra replied, "O King, your fortune has no limit!"**