# Cc. Madhya 13.4 > আর দিন মহাপ্ৰভু হঞা সাবধান । রাত্রে উঠি’ গণ-সঙ্গে কৈল প্রাতঃস্নান ॥৪॥ ## Text > āra dina mahāprabhu hañā sāvadhāna > rātre uṭhi' gaṇa-saṅge kaila prātaḥ-snāna ## Synonyms *āra dina*—the next day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *hañā*—becoming; *sāvadhāna*—very careful; *rātre uṭhi'*—getting up at night; *gaṇa-saṅge*—with His personal devotees; *kaila*—took; *prātaḥ-snāna*—bathing early in the morning. ## Translation **The next day, Śrī Caitanya Mahāprabhu and His personal associates got up in the dark and attentively took their early morning baths.**