# Cc. Madhya 13.4
> আর দিন মহাপ্ৰভু হঞা সাবধান । রাত্রে উঠি’ গণ-সঙ্গে কৈল প্রাতঃস্নান ॥৪॥
## Text
> āra dina mahāprabhu hañā sāvadhāna
> rātre uṭhi' gaṇa-saṅge kaila prātaḥ-snāna
## Synonyms
*āra dina*—the next day; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *hañā*—becoming; *sāvadhāna*—very careful; *rātre uṭhi'*—getting up at night; *gaṇa-saṅge*—with His personal devotees; *kaila*—took; *prātaḥ-snāna*—bathing early in the morning.
## Translation
**The next day, Śrī Caitanya Mahāprabhu and His personal associates got up in the dark and attentively took their early morning baths.**