# Cc. Madhya 13.39 > গঙ্গাদাস, হরিদাস, শ্রীমান্, শুভানন্দ । > শ্রীরাম পণ্ডিত, তাহাঁ নাচে নিত্যানন্দ ॥৩৯॥ ## Text > gaṅgādāsa, haridāsa, śrīmān, śubhānanda > śrī-rāma paṇḍita, tāhāṅ nāce nityānanda ## Synonyms *gaṅgādāsa*—Gaṅgādāsa; *haridāsa*—Haridāsa; *śrīmān*—Śrīmān; *śubhānanda*—Śubhānanda; *śrī-rāma paṇḍita*—Śrī Rāma Paṇḍita; *tāhāṅ*—there; *nāce*—dances; *nityānanda*—Lord Nityānanda. ## Translation **The five singers who responded to the singing of Śrīvāsa Ṭhākura were Gaṅgādāsa, Haridāsa, Śrīmān, Śubhānanda and Śrī Rāma Paṇḍita. Śrī Nityānanda Prabhu was appointed as a dancer.**