# Cc. Madhya 13.2
## Text
> jaya jaya śrī-kṛṣṇa-caitanya nityānanda
> jayādvaita-candra jaya gaura-bhakta-vṛnda
## Synonyms
*jayajaya*—all glories; *śrī*-*kṛṣṇa*-*caitanya*—to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita*-*candra*—to Advaita Ācārya; *jaya*—all glories; *gaura*-*bhakta*-*vṛnda*—to the devotees of Lord Caitanya Mahāprabhu.
## Translation
**All glories to Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda! All glories to Advaitacandra! And all glories to the devotees of Lord Śrī Caitanya Mahāprabhu!**