# Cc. Madhya 13.2
> জয় জয় শ্রীকৃষ্ণচৈতন্য নিত্যানন্দ ৷
> জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥২॥
## Text
> jaya jaya śrī-kṛṣṇa-caitanya nityānanda
> jayādvaita-candra jaya gaura-bhakta-vṛnda
## Synonyms
*jayajaya*—all glories; *śrī-kṛṣṇa-caitanya*—to Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; *nityānanda*—to Nityānanda Prabhu; *jaya*—all glories; *advaita-candra*—to Advaita Ācārya; *jaya*—all glories; *gaura-bhakta-vṛnda*—to the devotees of Lord Caitanya Mahāprabhu.
## Translation
**All glories to Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda! All glories to Advaitacandra! And all glories to the devotees of Lord Śrī Caitanya Mahāprabhu!**