# Cc. Madhya 13.183 > আবেশেতে নিত্যানন্দ না হৈলা সাবধানে ৷ > কাশীশ্বর-গোবিন্দ আছিলা অন্য-স্থানে ॥১৮৩॥ ## Text > āveśete nityānanda nā hailā sāvadhāne > kāśīśvara-govinda āchilā anya-sthāne ## Synonyms *āveśete*—in great ecstasy; *nityānanda*—Nityānanda Prabhu; *nā*—not; *hailā*—became; *sāvadhāne*—careful; *kāśīśvara*—Kāśīśvara; *govinda*—Govinda; *āchilā*—were; *anya-sthāne*—in another place. ## Translation **Not even Lord Nityānanda Prabhu, Kāśīśvara or Govinda took care of Lord Caitanya Mahāprabhu when He fell down. Nityānanda was in great ecstasy, and Kāśīśvara and Govinda were elsewhere.**