# Cc. Madhya 13.181
> সম্ভ্রমে প্রতাপরুদ্র প্রভুকে ধরিল ৷ তাঁহাকে দেখিতে প্ৰভুর বাহ্যজ্ঞান হইল ॥১৮১॥
## Text
> sambhrame pratāparudra prabhuke dharila
> tāṅhāke dekhite prabhura bāhya-jñāna ha-ila
## Synonyms
*sambhrame*—with great respect; *pratāparudra*—King Pratāparudra; *prabhuke*—Lord Śrī Caitanya Mahāprabhu; *dharila*—picked up; *tāṅhāke*—Him; *dekhite*—to see; *prabhura*—of Śrī Caitanya Mahāprabhu; *bāhya-jñāna*—external consciousness; *ha-ila*—there was.
## Translation
**Mahārāja Pratāparudra picked the Lord up with great respect, but upon seeing the King, Lord Caitanya Mahāprabhu came to His external senses.**