# Cc. Madhya 13.135
> স্বরূপ সঙ্গে যার অর্থ করে আস্বাদন ।
> নৃত্যমধ্যে সেই শ্লোক করেন পঠন ॥১৩৫॥
## Text
> svarūpa saṅge yāra artha kare āsvādana
> nṛtya-madhye sei śloka karena paṭhana
## Synonyms
*svarūpa saṅge*—in the association of Svarūpa Dāmodara Gosvāmī; *yāra*—of which; *artha*—meaning; *kare*—does; *āsvādana*—taste; *nṛtya-madhye*—in the midst of dancing; *sei śloka*—that verse; *karena paṭhana*—recites.
## Translation
**While dancing, Śrī Caitanya Mahāprabhu again began to recite that verse, which He tasted in the association of Svarūpa Dāmodara Gosvāmī.**