# Cc. Madhya 12.70 ## Text > ācāryādi bhakta kare prabhure nimantraṇa > tāhāṅ tāhāṅ bhikṣā kare lañā bhakta-gaṇa ## Synonyms *ācārya*-*ādi*—headed by Advaita Ācārya; *bhakta*—devotees; *kare*—do; *prabhure*—unto Śrī Caitanya Mahāprabhu; *nimantraṇa*—invitation; *tāhāṅ* *tāhāṅ*—here and there; *bhikṣā* *kare*—takes His lunch; *lañā*—taking; *bhakta*-*gaṇa*—all the devotees. ## Translation **Some of the prominent devotees like Advaita Ācārya used to invite Śrī Caitanya Mahāprabhu to take His meals at their homes. The Lord accepted such invitations accompanied by His devotees.**