# Cc. Madhya 12.69
> এইমত মহাপ্রভু ভক্তগণ-সঙ্গে ।
> নিরন্তর ক্রীড়া করে সংকীর্তন-রঙ্গে ॥৬৯॥
## Text
> ei-mata mahāprabhu bhakta-gaṇa-saṅge
> nirantara krīḍā kare saṅkīrtana-raṅge
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *bhakta-gaṇa-saṅge*—in the society of His pure devotees; *nirantara*—constantly; *krīḍā kare*—performs pastimes; *saṅkīrtana-raṅge*—in the course of His *saṅkīrtana* movement.
## Translation
**Thus Śrī Caitanya Mahāprabhu acts in the society of His pure devotees, performing His pastimes and spreading the saṅkīrtana movement.**