# Cc. Madhya 12.39
> রামানন্দ রায় যবে ‘দক্ষিণ’ হৈতে আইলা ।
> প্রভুসঙ্গে রহিতে রাজাকে নিবেদিলা ॥৩৯॥
## Text
> rāmānanda rāya yabe 'dakṣiṇa' haite āilā
> prabhu-saṅge rahite rājāke nivedilā
## Synonyms
*rāmānanda rāya*—Rāmānanda Rāya; *yabe*—when; *dakṣiṇa*—South India; *haite*—from; *āilā*—returned; *prabhu-saṅge*—with Lord Śrī Caitanya Mahāprabhu; *rahite*—to stay; *rājāke*—unto the King; *nivedilā*—requested.
## Translation
**After returning from his service in South India, Rāmānanda Rāya requested the King to allow him to remain with Śrī Caitanya Mahāprabhu.**