# Cc. Madhya 12.219 > দর্শন-আনন্দে প্রভু সব পাসরিলা । > ভক্তগণ মধ্যাহ্ন করিতে প্রভুরে লঞা গেলা ॥২১৯॥ ## Text > darśana-ānande prabhu saba pāsarilā > bhakta-gaṇa madhyāhna karite prabhure lañā gelā ## Synonyms *darśana-ānande*—because of pleasure due to seeing the face of the Lord; *prabhu*—Śrī Caitanya Mahāprabhu; *saba*—everything; *pāsarilā*--forgot; *bhakta-gaṇa*—the devotees; *madhyāhna*—noontime lunch; *karite*—to accept; *prabhure*—Śrī Caitanya Mahāprabhu; *lañā gelā*—took. ## Translation **Feeling such great pleasure upon seeing the face of Lord Jagannātha, Śrī Caitanya Mahāprabhu forgot everything. The devotees, however, took Him to His lunch at noontime.**