# Cc. Madhya 12.216
> এইমত মহাপ্রভু লঞা ভক্তগণ । মধ্যাহ্ন পর্যন্ত কৈল শ্রীমুখ দরশন ॥২১৬॥
## Text
> ei-mata mahāprabhu lañā bhakta-gaṇa
> madhyāhna paryanta kaila śrī-mukha daraśana
## Synonyms
*ei-mata*—in this way; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *bhakta-gaṇa*—His associates; *madhyāhna paryanta*—up to midday; *kaila*—performs; *śrī-mukha daraśana*—seeing the face of Lord Jagannātha.
## Translation
**Thus Śrī Caitanya Mahāprabhu and His devotees enjoyed transcendental bliss upon seeing the face of Jagannātha. This continued to midday.**