# Cc. Madhya 12.197
> তবে প্রভু সর্ব-বৈষ্ণবের নাম লঞা ।
> মহাপ্রসাদ দেন মহা-অমৃত সিঞ্চিয়া ॥১৯৭॥
## Text
> tabe prabhu sarva-vaiṣṇavera nāma lañā
> mahā-prasāda dena mahā-amṛta siñciyā
## Synonyms
*tabe*—thereafter; *prabhu*—Śrī Caitanya Mahāprabhu; *sarva-vaiṣṇavera*—of all the Vaiṣṇavas; *nāma*—names; *lañā*—calling; *mahā-prasāda*—the remnants of the food of Lord Jagannātha; *dena*—delivers; *mahā-amṛta*—transcendental nectar; *siñciyā*—sprinkling.
## Translation
**Thereafter, calling all the Vaiṣṇavas, Śrī Caitanya Mahāprabhu distributed mahā-prasāda as if sprinkling nectar. At that time the mock fight between Advaita Ācārya and Nityānanda Prabhu became more and more delicious.**