# Cc. Madhya 12.188
## Text
> advaita-nityānanda vasiyāchena eka ṭhāñi
> dui-jane krīḍā-kalaha lāgila tathāi
## Synonyms
*advaita*-*nityānanda*—Advaita Ācārya and Nityānanda Prabhu; *vasiyāchena*—sat; *eka* *ṭhāñi*—in one place; *dui*-*jane*—those two persons; *krīḍā*-*kalaha*—mock fighting; *lāgila*—began; *tathāi*—there.
## Translation
**Śrī Advaita Ācārya and Nityānanda Prabhu sat side by side, and when prasāda was being distributed They engaged in a type of mock fighting.**