# Cc. Madhya 12.188 ## Text > advaita-nityānanda vasiyāchena eka ṭhāñi > dui-jane krīḍā-kalaha lāgila tathāi ## Synonyms *advaita*-*nityānanda*—Advaita Ācārya and Nityānanda Prabhu; *vasiyāchena*—sat; *eka* *ṭhāñi*—in one place; *dui*-*jane*—those two persons; *krīḍā*-*kalaha*—mock fighting; *lāgila*—began; *tathāi*—there. ## Translation **Śrī Advaita Ācārya and Nityānanda Prabhu sat side by side, and when prasāda was being distributed They engaged in a type of mock fighting.**