# Cc. Madhya 12.179
> গোপীনাথাচার্য উত্তম মহাপ্রসাদ আনি’ । সার্বভৌমে দিয়া কহে সুমধুর বাণী ॥১৭৯॥
## Text
> gopīnāthācārya uttama mahā-prasāda āni'
> sārvabhaume diyā kahe sumadhura vāṇī
## Synonyms
*gopīnātha-ācārya*—Gopīnātha Ācārya; *uttama*—first-class; *mahā-prasāda*—remnants of food; *āni'*—bringing; *sārvabhaume*—to Sārvabhauma Bhaṭṭācārya; *diyā*—delivering; *kahe*—says; *su-madhura*—very sweet; *vāṇī*—words.
## Translation
**Gopīnātha Ācārya also brought first-class food and offered it to Sārvabhauma Bhaṭṭācārya while speaking sweet words.**