# Cc. Madhya 12.177
> সার্বভৌমে প্রভু বসাঞাছেন বাম-পাশে ।
> দুই ভক্তের স্নেহ দেখি’ সার্বভৌম হাসে ॥১৭৭॥
## Text
> sārvabhaume prabhu vasāñāchena vāma-pāśe
> dui bhaktera sneha dekhi' sārvabhauma hāse
## Synonyms
*sārvabhaume*—Sārvabhauma Bhaṭṭācārya; *prabhu*—the Lord; *vasāñāchena*—made to sit; *vāma-pāśe*—on His left side; *dui bhaktera*—of the two devotees; *sneha*—the affection; *dekhi'*—seeing; *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *hāse*—smiles.
## Translation
**The Lord made Sārvabhauma Bhaṭṭācārya sit on His left side, and when Sārvabhauma saw the behavior of Svarūpa Dāmodara and Jagadānanda, he smiled.**