# Cc. Madhya 12.166
> যদ্যপি প্রেমাবেশে প্রভু হৈলা অস্থির ।
> সময় বুঝিয়া প্রভু হৈলা কিছু ধীর ॥১৬৬॥
## Text
> yadyapi premāveśe prabhu hailā asthira
> samaya bujhiyā prabhu hailā kichu dhīra
## Synonyms
*yadyapi*—although; *prema-āveśe*—in ecstatic love; *prabhu*—Śrī Caitanya Mahāprabhu; *hailā*—became; *asthira*—agitated; *samaya bujhiyā*—understanding the time and circumstances; *prabhu*—Śrī Caitanya Mahāprabhu; *hailā*—became; *kichu*—somewhat; *dhīra*—patient.
## Translation
**Just by remembering the pastimes of Lord Śrī Kṛṣṇa, Śrī Caitanya Mahāprabhu was agitated by ecstatic love. But considering the time and circumstance, He remained somewhat patient.**