# Cc. Madhya 12.166 > যদ্যপি প্রেমাবেশে প্রভু হৈলা অস্থির । > সময় বুঝিয়া প্রভু হৈলা কিছু ধীর ॥১৬৬॥ ## Text > yadyapi premāveśe prabhu hailā asthira > samaya bujhiyā prabhu hailā kichu dhīra ## Synonyms *yadyapi*—although; *prema-āveśe*—in ecstatic love; *prabhu*—Śrī Caitanya Mahāprabhu; *hailā*—became; *asthira*—agitated; *samaya bujhiyā*—understanding the time and circumstances; *prabhu*—Śrī Caitanya Mahāprabhu; *hailā*—became; *kichu*—somewhat; *dhīra*—patient. ## Translation **Just by remembering the pastimes of Lord Śrī Kṛṣṇa, Śrī Caitanya Mahāprabhu was agitated by ecstatic love. But considering the time and circumstance, He remained somewhat patient.**