# Cc. Madhya 12.163-164 > স্বরূপ-গোসাঞি, জগদানন্দ, দামোদর । > কাশীশ্বর, গোপীনাথ, বাণীনাথ, শঙ্কর ॥১৬৩॥ > পরিবেশন করে তাহাঁ এই সাতজন । > মধ্যে মধ্যে হরিধ্বনি করে ভক্তগণ ॥১৬৪॥ ## Text > svarūpa-gosāñi, jagadānanda, dāmodara > kāśīśvara, gopīnātha, vāṇīnātha, śaṅkara > > pariveśana kare tāhāṅ ei sāta-jana > madhye madhye hari-dhvani kare bhakta-gaṇa ## Synonyms *svarūpa-gosāñi*—Svarūpa Dāmodara Gosvāmī; *jagadānanda*—Jagadānanda; *dāmodara*—Dāmodara Paṇḍita; *kāśīśvara*—Kāśīśvara; *gopīnātha, vāṇīnātha, śaṅkara*—Gopīnātha, Vāṇīnātha and Śaṅkara; *pariveśana kare*—distribute; *tāhāṅ*—there; *ei*—these; *sāta-jana*—seven persons; *madhye madhye*—at intervals; *hari-dhvani*—resounding of the holy name of Hari; *kare*—do; *bhakta-gaṇa*—all the devotees. ## Translation **Svarūpa Dāmodara Gosvāmī, Jagadānanda, Dāmodara Paṇḍita, Kāśīśvara, Gopīnātha, Vāṇīnātha and Śaṅkara distributed prasāda, and the devotees chanted the holy names at intervals.**