# Cc. Madhya 12.157 ## Text > ācāryaratna, ācāryanidhi, śrīvāsa, gadādhara > śaṅkara, nandanācārya, āra rāghava, vakreśvara ## Synonyms *ācāryaratna*—Candraśekhara; *ācāryanidhi*—Ācāryanidhi; *śrīvāsa*—Śrīvāsa Ṭhākura; *gadādhara*—Gadādhara Paṇḍita; *śaṅkara*—Śaṅkara; *nandana*-*ācārya*—Nandanācārya; *āra*—and; *rāghava*—Rāghava Paṇḍita; *vakreśvara*—Vakreśvara. ## Translation **Ācāryaratna, Ācāryanidhi, Śrīvāsa Ṭhākura, Gadādhara Paṇḍita, Śaṅkara, Nandanācārya, Rāghava Paṇḍita and Vakreśvara were also present.**