# Cc. Madhya 12.153
> উদ্যানে বসিলা প্রভু ভক্তগণ লঞা ।
> তবে বাণীনাথ আইলা মহাপ্রসাদ লঞা ॥১৫৩॥
## Text
> udyāne vasilā prabhu bhakta-gaṇa lañā
> tabe vāṇīnātha āilā mahā-prasāda lañā
## Synonyms
*udyāne*—in the garden; *vasilā*—sat down; *prabhu*—Śrī Caitanya Mahāprabhu; *bhakta-gaṇa lañā*—with the devotees; *tabe*—at that time; *vāṇīnātha*—Vāṇīnātha Rāya; *āilā*—came; *mahā-prasāda lañā*—bringing all kinds of *mahā-prasāda.*
## Translation
**In the garden, Śrī Caitanya Mahāprabhu sat down with the other devotees. Vāṇīnātha Rāya then came and brought all kinds of mahā-prasāda.**