# Cc. Madhya 12.153 > উদ্যানে বসিলা প্রভু ভক্তগণ লঞা । > তবে বাণীনাথ আইলা মহাপ্রসাদ লঞা ॥১৫৩॥ ## Text > udyāne vasilā prabhu bhakta-gaṇa lañā > tabe vāṇīnātha āilā mahā-prasāda lañā ## Synonyms *udyāne*—in the garden; *vasilā*—sat down; *prabhu*—Śrī Caitanya Mahāprabhu; *bhakta-gaṇa lañā*—with the devotees; *tabe*—at that time; *vāṇīnātha*—Vāṇīnātha Rāya; *āilā*—came; *mahā-prasāda lañā*—bringing all kinds of *mahā-prasāda.* ## Translation **In the garden, Śrī Caitanya Mahāprabhu sat down with the other devotees. Vāṇīnātha Rāya then came and brought all kinds of mahā-prasāda.**