# Cc. Madhya 12.151
## Text
> tabe mahāprabhu kṣaṇeka viśrāma kariyā
> snāna karibāre gelā bhakta-gaṇa lañā
## Synonyms
*tabe*—thereafter; *mahāprabhu*—Śrī Caitanya Mahāprabhu; *kṣaṇeka*—for some time; *viśrāma* *kariyā*—taking rest; *snāna* *karibāre*—for bathing; *gelā*—went; *bhakta*-*gaṇa* *lañā*—taking all the devotees.
## Translation
**After taking rest, Śrī Caitanya Mahāprabhu and all the devotees departed to take their baths.**