# Cc. Madhya 12.143 > আচার্য-গোসাঞির পুত্র শ্রীগোপাল-নাম । > নৃত্য করিতে তাঁরে আজ্ঞা দিল গৌরধাম ॥১৪৩॥ ## Text > ācārya-gosāñira putra śrī-gopāla-nāma > nṛtya karite tāṅre ājñā dila gauradhāma ## Synonyms *ācārya-gosāñira*—of Śrī Advaita Ācārya; *putra*—son; *śrī-gopāla-nāma*—named Śrī Gopāla; *nṛtya karite*—to dance; *tāṅre*—unto him; *ājñā*—order; *dila*—gave; *gauradhāma*—Śrī Caitanya Mahāprabhu. ## Translation **Śrī Caitanya Mahāprabhu then ordered Śrī Gopāla, the son of Advaita Ācārya, to dance.**