# Cc. Madhya 12.141 ## Text > svarūpera ucca-gāna prabhure sadā bhāya > ānande uddaṇḍa nṛtya kare gaurarāya ## Synonyms *svarūpera*—of Svarūpa Dāmodara Gosvāmī; *ucca*-*gāna*—loud singing; *prabhure*—to Śrī Caitanya Mahāprabhu; *sadā* *bhāya*—always very pleasing; *ānande*—in jubilation; *uddaṇḍa* *nṛtya*—jumping high and dancing; *kare*—performs; *gaurarāya*—Śrī Caitanya Mahāprabhu. ## Translation **Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation.**