# Cc. Madhya 12.141
> স্বরূপের উচ্চ-গান প্রভুরে সদা ভায় ।
> আনন্দে উদ্দণ্ড নৃত্য করে গৌররায় ॥১৪১॥
## Text
> svarūpera ucca-gāna prabhure sadā bhāya
> ānande uddaṇḍa nṛtya kare gaurarāya
## Synonyms
*svarūpera*—of Svarūpa Dāmodara Gosvāmī; *ucca-gāna*—loud singing; *prabhure*—to Śrī Caitanya Mahāprabhu; *sadā bhāya*—always very pleasing; *ānande*—in jubilation; *uddaṇḍa nṛtya*—jumping high and dancing; *kare*—performs; *gaurarāya*—Śrī Caitanya Mahāprabhu.
## Translation
**Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation.**