# Cc. Madhya 12.129
> পুনঃ আসি’ প্রভু পায় করিল বিনয় ।
> ‘অজ্ঞ-অপরাধ’ ক্ষমা করিতে যুয়ায় ॥১২৯॥
## Text
> punaḥ āsi' prabhu pāya karila vinaya
> 'ajña-aparādha' kṣamā karite yuyāya
## Synonyms
*punaḥ āsi'*—again coming back; *prabhu pāya*—at the lotus feet of the Lord; *karila vinaya*—made a submission; *ajña-aparādha*—offense by innocent person; *kṣamā karite*—to be excused; *yuyāya*—deserves.
## Translation
**After Svarūpa Dāmodara Gosvāmī returned within the temple, he requested Śrī Caitanya Mahāprabhu to excuse that innocent person.**