# Cc. Madhya 12.109
## Text
> nityānanda, advaita, svarūpa, bhāratī, purī
> iṅhā vinu āra saba āne jala bhari'
## Synonyms
*nityānanda*—Nityānanda Prabhu; *advaita*—Advaita Ācārya; *svarūpa*—Svarūpa Dāmodara; *bhāratī*—Brahmānanda Bhāratī; *purī*—Paramānanda Purī; *iṅhā*—these; *vinu*—except; *āra*—others; *saba*—all; *āne*—bring; *jala*—water; *bhari'*—filling up.
## Translation
**With the exception of Nityānanda Prabhu, Advaita Ācārya, Svarūpa Dāmodara, Brahmānanda Bhāratī and Paramānanda Purī, everyone was engaged in filling the waterpots and bringing them there.**