# Cc. Madhya 12.109 ## Text > nityānanda, advaita, svarūpa, bhāratī, purī > iṅhā vinu āra saba āne jala bhari' ## Synonyms *nityānanda*—Nityānanda Prabhu; *advaita*—Advaita Ācārya; *svarūpa*—Svarūpa Dāmodara; *bhāratī*—Brahmānanda Bhāratī; *purī*—Paramānanda Purī; *iṅhā*—these; *vinu*—except; *āra*—others; *saba*—all; *āne*—bring; *jala*—water; *bhari'*—filling up. ## Translation **With the exception of Nityānanda Prabhu, Advaita Ācārya, Svarūpa Dāmodara, Brahmānanda Bhāratī and Paramānanda Purī, everyone was engaged in filling the waterpots and bringing them there.**