# Cc. Madhya 11.83
> আচার্য কহে, — ইঁহার নাম অদ্বৈত আচার্য ৷
> মহাপ্রভুর মান্যপাত্র, সর্ব-শিরোধার্য ৷৷ ৮৩ ৷৷ ॥৮৩॥
## Text
> ācārya kahe,-iṅhāra nāma advaita ācārya
> mahāprabhura mānya-pātra, sarva-śirodhārya
## Synonyms
*ācārya kahe*—Gopīnātha Ācārya said; *iṅhāra nāma*—His name; *advaita ācārya*—Advaita Ācārya; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *mānya-pātra*—honorable; *sarva-śirodhārya*—the topmost devotee.
## Translation
**Gopīnātha Ācārya replied, "His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.**