# Cc. Madhya 11.76 > ভট্টাচার্য কহে, — এই স্বরূপ-দামোদর ৷ মহাপ্রভুর হয় ইঁহ দ্বিতীয় কলেবর ৷৷ ৭৬ ৷৷ দ্বিতীয়, গোবিন্দ — ভৃত্য, ইহাঁ দোঁহা দিয়া ৷ মালা পাঠাঞাছেন প্রভু গৌরব করিয়া ৷৷ ৭৭ ৷৷ ॥৭৬॥ ## Text > bhaṭṭācārya kahe,-ei svarūpa-dāmodara > mahāprabhura haya iṅha dvitīya kalevara ## Synonyms *bhaṭṭācārya kahe*—the Bhaṭṭācārya said; *ei*—this gentleman; *svarūpa-dāmodara*—his name is Svarūpa Dāmodara; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *haya*—is; *iṅha*—he; *dvitīya*—the second; *kalevara*—expansion of the body. ## Translation **Śrī Sārvabhauma Bhaṭṭācārya replied, "Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.**