# Cc. Madhya 11.76
> ভট্টাচার্য কহে, — এই স্বরূপ-দামোদর ৷ মহাপ্রভুর হয় ইঁহ দ্বিতীয় কলেবর ৷৷ ৭৬ ৷৷ দ্বিতীয়, গোবিন্দ — ভৃত্য, ইহাঁ দোঁহা দিয়া ৷ মালা পাঠাঞাছেন প্রভু গৌরব করিয়া ৷৷ ৭৭ ৷৷ ॥৭৬॥
## Text
> bhaṭṭācārya kahe,-ei svarūpa-dāmodara
> mahāprabhura haya iṅha dvitīya kalevara
## Synonyms
*bhaṭṭācārya kahe*—the Bhaṭṭācārya said; *ei*—this gentleman; *svarūpa-dāmodara*—his name is Svarūpa Dāmodara; *mahāprabhura*—of Śrī Caitanya Mahāprabhu; *haya*—is; *iṅha*—he; *dvitīya*—the second; *kalevara*—expansion of the body.
## Translation
**Śrī Sārvabhauma Bhaṭṭācārya replied, "Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.**