# Cc. Madhya 11.65 > সার্বভৌম নীলাচলে আইলা প্রভু লঞা ৷ > প্রভু আইলা, — রাজা-ঠাঞি কহিলেন গিয়া ৷৷ ৬৫ ৷৷ ॥৬৫॥ ## Text > sārvabhauma nīlācale āilā prabhu lañā > prabhu āilā,-rājā-ṭhāñi kahilena giyā ## Synonyms *sārvabhauma*—Sārvabhauma Bhaṭṭācārya; *nīlācale*—to Jagannātha Purī; *āilā*—came; *prabhu*—Śrī Caitanya Mahāprabhu; *lañā*—taking; *prabhu*—Śrī Caitanya Mahāprabhu; *āilā*—arrived; *rājā-ṭhāñi*—to the King; *kahilena*—said; *giyā*—after going. ## Translation **In this way Sārvabhauma Bhaṭṭācārya brought Lord Caitanya back to Jagannātha Purī. He then went to King Pratāparudra and informed him of the Lord's arrival.**