# Cc. Madhya 11.61
> রাজারে প্রবোধিয়া ভট্ট গেলা নিজালয় ৷ স্নানযাত্রা-দিনে প্রভুর আনন্দ হৃদয় ৷৷ ৬১ ৷৷ স্নানযাত্রা দেখি’ প্রভুর হৈল বড় সুখ ৷ ঈশ্বরের ‘অনবসরে’ পাইল বড় দুঃখ ৷৷ ৬২ ৷৷ ॥৬১॥
## Text
> rājāre prabodhiyā bhaṭṭa gelā nijālaya
> snāna-yātrā-dine prabhura ānanda hṛdaya
## Synonyms
*rājāre*—the King; *prabodhiyā*—encouraging; *bhaṭṭa*—Sārvabhauma Bhaṭṭācārya; *gelā*—departed; *nija-ālaya*—to his own home; *snāna-yātrā-dine*—on the day of the bathing ceremony of Lord Jagannātha; *prabhura*—of Śrī Caitanya Mahāprabhu; *ānanda*—full of happiness; *hṛdaya*—heart.
## Translation
**After thus encouraging the King, Sārvabhauma Bhaṭṭācārya returned home. On the day of Lord Jagannātha's bathing ceremony, Śrī Caitanya Mahāprabhu was very happy at heart.**