# Cc. Madhya 11.61
## Text
> rājāre prabodhiyā bhaṭṭa gelā nijālaya
> snāna-yātrā-dine prabhura ānanda hṛdaya
## Synonyms
*rājāre*—the King; *prabodhiyā*—encouraging; *bhaṭṭa*—Sārvabhauma Bhaṭṭācārya; *gelā*—departed; *nija*-*ālaya*—to his own home; *snāna*-*yātrā*-*dine*—on the day of the bathing ceremony of Lord Jagannātha; *prabhura*—of Śrī Caitanya Mahāprabhu; *ānanda*—full of happiness; *hṛdaya*—heart.
## Translation
**After thus encouraging the King, Sārvabhauma Bhaṭṭācārya returned home. On the day of Lord Jagannātha's bathing ceremony, Śrī Caitanya Mahāprabhu was very happy at heart.**